atharvaveda/16/2/5

सुश्रु॑तिश्च॒मोप॑श्रुतिश्च॒ मा हा॑सिष्टां॒ सौप॑र्णं॒ चक्षु॒रज॑स्रं॒ ज्योतिः॑ ॥

सु॒ऽश्रु॑ति: । च॒ । मा॒ । उप॑ऽश्रुति: । च॒ । मा । हा॒सि॒ष्टा॒म् । सौप॑र्णम् । चक्षु॑: । अज॑स्रम् । ज्योति॑: ॥२.५॥

ऋषिः - वाक्

देवता - आर्ची अनुष्टुप्

छन्दः - अथर्वा

स्वरः - दुःख मोचन सूक्त

स्वर सहित मन्त्र

सुश्रु॑तिश्च॒मोप॑श्रुतिश्च॒ मा हा॑सिष्टां॒ सौप॑र्णं॒ चक्षु॒रज॑स्रं॒ ज्योतिः॑ ॥

स्वर सहित पद पाठ

सु॒ऽश्रु॑ति: । च॒ । मा॒ । उप॑ऽश्रुति: । च॒ । मा । हा॒सि॒ष्टा॒म् । सौप॑र्णम् । चक्षु॑: । अज॑स्रम् । ज्योति॑: ॥२.५॥


स्वर रहित मन्त्र

सुश्रुतिश्चमोपश्रुतिश्च मा हासिष्टां सौपर्णं चक्षुरजस्रं ज्योतिः ॥


स्वर रहित पद पाठ

सुऽश्रुति: । च । मा । उपऽश्रुति: । च । मा । हासिष्टाम् । सौपर्णम् । चक्षु: । अजस्रम् । ज्योति: ॥२.५॥