atharvaveda/16/1/6

अ॒पामग्र॑मसिसमु॒द्रं वो॒ऽभ्यव॑सृजामि ॥

अ॒पाम् । अग्र॑म् । अ॒सि॒ । स॒मु॒द्रम् । व॒: । अ॒भि॒ऽअव॑सृजामि ॥१.६॥

ऋषिः - प्रजापति

देवता - साम्नी अनुष्टुप्

छन्दः - अथर्वा

स्वरः - दुःख मोचन सूक्त

स्वर सहित मन्त्र

अ॒पामग्र॑मसिसमु॒द्रं वो॒ऽभ्यव॑सृजामि ॥

स्वर सहित पद पाठ

अ॒पाम् । अग्र॑म् । अ॒सि॒ । स॒मु॒द्रम् । व॒: । अ॒भि॒ऽअव॑सृजामि ॥१.६॥


स्वर रहित मन्त्र

अपामग्रमसिसमुद्रं वोऽभ्यवसृजामि ॥


स्वर रहित पद पाठ

अपाम् । अग्रम् । असि । समुद्रम् । व: । अभिऽअवसृजामि ॥१.६॥