atharvaveda/16/1/12

शि॒वेन॑ मा॒चक्षु॑षा पश्यतापः शि॒वया॑ त॒न्वोप॑ स्पृशत॒ त्वचं॑ मे ॥

शि॒वेन॑ । मा॒ । चक्षु॑षा । प॒श्य॒त॒ । आ॒प॒: । शि॒वया॑ । त॒न्वा᳡ । उप॑ । स्पृ॒श॒त॒ । त्वच॑म् । मे॒ ॥१.१२॥

ऋषिः - प्रजापति

देवता - आर्ची अनुष्टुप्

छन्दः - अथर्वा

स्वरः - दुःख मोचन सूक्त

स्वर सहित मन्त्र

शि॒वेन॑ मा॒चक्षु॑षा पश्यतापः शि॒वया॑ त॒न्वोप॑ स्पृशत॒ त्वचं॑ मे ॥

स्वर सहित पद पाठ

शि॒वेन॑ । मा॒ । चक्षु॑षा । प॒श्य॒त॒ । आ॒प॒: । शि॒वया॑ । त॒न्वा᳡ । उप॑ । स्पृ॒श॒त॒ । त्वच॑म् । मे॒ ॥१.१२॥


स्वर रहित मन्त्र

शिवेन माचक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ॥


स्वर रहित पद पाठ

शिवेन । मा । चक्षुषा । पश्यत । आप: । शिवया । तन्वा᳡ । उप । स्पृशत । त्वचम् । मे ॥१.१२॥