atharvaveda/15/6/24

ससर्वा॑नन्तर्दे॒शाननु॒ व्यचलत् ॥

स: । सर्वा॑न् । अ॒न्त॒:ऽदे॒शान् । अनु॑ । वि । अ॒च॒ल॒त् ॥६.२४॥

ऋषिः - अध्यात्म अथवा व्रात्य

देवता - आसुरी बृहती

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

ससर्वा॑नन्तर्दे॒शाननु॒ व्यचलत् ॥

स्वर सहित पद पाठ

स: । सर्वा॑न् । अ॒न्त॒:ऽदे॒शान् । अनु॑ । वि । अ॒च॒ल॒त् ॥६.२४॥


स्वर रहित मन्त्र

ससर्वानन्तर्देशाननु व्यचलत् ॥


स्वर रहित पद पाठ

स: । सर्वान् । अन्त:ऽदेशान् । अनु । वि । अचलत् ॥६.२४॥