atharvaveda/15/6/18

ऋ॑तू॒नां च॒ वै सआ॑र्त॒वानां॑ च लो॒कानां॑ च लौ॒क्यानां॑ च॒ मासा॑नां चार्धमा॒सानां॑चाहोरा॒त्रयो॑श्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥

ऋ॒तू॒नाम् । च॒ । वै । स: । आ॒र्त॒वाना॑म् । च॒ । लोका॑नाम् । च॒ । लौ॒क्याना॑म् । च॒ । मासा॑नाम् । च॒ । अ॒र्ध॒ऽमा॒साना॑म् । च॒ । अ॒हो॒रा॒त्रयो॑: । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.१८॥

ऋषिः - अध्यात्म अथवा व्रात्य

देवता - विराट् जगती

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

ऋ॑तू॒नां च॒ वै सआ॑र्त॒वानां॑ च लो॒कानां॑ च लौ॒क्यानां॑ च॒ मासा॑नां चार्धमा॒सानां॑चाहोरा॒त्रयो॑श्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥

स्वर सहित पद पाठ

ऋ॒तू॒नाम् । च॒ । वै । स: । आ॒र्त॒वाना॑म् । च॒ । लोका॑नाम् । च॒ । लौ॒क्याना॑म् । च॒ । मासा॑नाम् । च॒ । अ॒र्ध॒ऽमा॒साना॑म् । च॒ । अ॒हो॒रा॒त्रयो॑: । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.१८॥


स्वर रहित मन्त्र

ऋतूनां च वै सआर्तवानां च लोकानां च लौक्यानां च मासानां चार्धमासानांचाहोरात्रयोश्च प्रियं धाम भवति य एवं वेद ॥


स्वर रहित पद पाठ

ऋतूनाम् । च । वै । स: । आर्तवानाम् । च । लोकानाम् । च । लौक्यानाम् । च । मासानाम् । च । अर्धऽमासानाम् । च । अहोरात्रयो: । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.१८॥