atharvaveda/15/6/12

इ॑तिहा॒सस्य॑ च॒वै स पु॑रा॒णस्य॑ च॒ गाथा॑नां च नाराशं॒सीनां॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑॥

इ॒ति॒ह॒ऽआ॒सस्य॑ । च॒ । वै । स: । पु॒रा॒णस्य॑ । च॒ । गाथा॑नाम् । च॒ । ना॒रा॒शं॒सीना॑म् । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.१२॥

ऋषिः - अध्यात्म अथवा व्रात्य

देवता - निचृत बृहती

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

इ॑तिहा॒सस्य॑ च॒वै स पु॑रा॒णस्य॑ च॒ गाथा॑नां च नाराशं॒सीनां॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑॥

स्वर सहित पद पाठ

इ॒ति॒ह॒ऽआ॒सस्य॑ । च॒ । वै । स: । पु॒रा॒णस्य॑ । च॒ । गाथा॑नाम् । च॒ । ना॒रा॒शं॒सीना॑म् । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.१२॥


स्वर रहित मन्त्र

इतिहासस्य चवै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद॥


स्वर रहित पद पाठ

इतिहऽआसस्य । च । वै । स: । पुराणस्य । च । गाथानाम् । च । नाराशंसीनाम् । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.१२॥