atharvaveda/15/5/16

नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥

न । अ॒स्य॒ । प॒शून् । न । स॒मा॒नम् । हि॒न॒स्ति॒ । य: । ए॒वम् । वेद॑ ॥५.१६॥

ऋषिः - रुद्र

देवता - द्विपदा प्राजापत्या अनुष्टुप्

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥

स्वर सहित पद पाठ

न । अ॒स्य॒ । प॒शून् । न । स॒मा॒नम् । हि॒न॒स्ति॒ । य: । ए॒वम् । वेद॑ ॥५.१६॥


स्वर रहित मन्त्र

नास्य पशून्न समानान्हिनस्ति य एवं वेद ॥


स्वर रहित पद पाठ

न । अस्य । पशून् । न । समानम् । हिनस्ति । य: । एवम् । वेद ॥५.१६॥