atharvaveda/15/3/7

वेद॑ आ॒स्तर॑णं॒ब्रह्मो॑प॒बर्ह॑णम् ॥

वेद॑: । आ॒ऽस्तर॑णम् । ब्रह्म॑ । उ॒प॒ऽबर्ह॑णम् ॥३.७॥

ऋषिः - अध्यात्म अथवा व्रात्य

देवता - साम्नी गायत्री

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

वेद॑ आ॒स्तर॑णं॒ब्रह्मो॑प॒बर्ह॑णम् ॥

स्वर सहित पद पाठ

वेद॑: । आ॒ऽस्तर॑णम् । ब्रह्म॑ । उ॒प॒ऽबर्ह॑णम् ॥३.७॥


स्वर रहित मन्त्र

वेद आस्तरणंब्रह्मोपबर्हणम् ॥


स्वर रहित पद पाठ

वेद: । आऽस्तरणम् । ब्रह्म । उपऽबर्हणम् ॥३.७॥