atharvaveda/15/3/6

ऋचः॒प्राञ्च॒स्तन्त॑वो॒ यजूं॑षि ति॒र्यञ्चः॑ ॥

ऋच॑: । प्राञ्च॑: । तन्त॑व: । यजूं॑षि । ति॒र्यञ्च॑ ॥३.६॥

ऋषिः - अध्यात्म अथवा व्रात्य

देवता - आसुर्यनुष्टुप्

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

ऋचः॒प्राञ्च॒स्तन्त॑वो॒ यजूं॑षि ति॒र्यञ्चः॑ ॥

स्वर सहित पद पाठ

ऋच॑: । प्राञ्च॑: । तन्त॑व: । यजूं॑षि । ति॒र्यञ्च॑ ॥३.६॥


स्वर रहित मन्त्र

ऋचःप्राञ्चस्तन्तवो यजूंषि तिर्यञ्चः ॥


स्वर रहित पद पाठ

ऋच: । प्राञ्च: । तन्तव: । यजूंषि । तिर्यञ्च ॥३.६॥