atharvaveda/15/3/4

तस्या॑ग्री॒ष्मश्च॑ वस॒न्तश्च॒ द्वौ पादा॒वास्तां॑ श॒रच्च॑ व॒र्षाश्च॒ द्वौ ॥

तस्या॑: । ग्री॒ष्म: । च॒ । व॒स॒न्त: । च॒ । द्वौ । पादौ॑ । आस्ता॑म् । श॒रत् । च॒ । व॒र्षा: । च॒ । द्वौ ॥३.४॥

ऋषिः - अध्यात्म अथवा व्रात्य

देवता - द्विपदार्ची उष्णिक्

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

तस्या॑ग्री॒ष्मश्च॑ वस॒न्तश्च॒ द्वौ पादा॒वास्तां॑ श॒रच्च॑ व॒र्षाश्च॒ द्वौ ॥

स्वर सहित पद पाठ

तस्या॑: । ग्री॒ष्म: । च॒ । व॒स॒न्त: । च॒ । द्वौ । पादौ॑ । आस्ता॑म् । श॒रत् । च॒ । व॒र्षा: । च॒ । द्वौ ॥३.४॥


स्वर रहित मन्त्र

तस्याग्रीष्मश्च वसन्तश्च द्वौ पादावास्तां शरच्च वर्षाश्च द्वौ ॥


स्वर रहित पद पाठ

तस्या: । ग्रीष्म: । च । वसन्त: । च । द्वौ । पादौ । आस्ताम् । शरत् । च । वर्षा: । च । द्वौ ॥३.४॥