atharvaveda/15/18/3

योऽस्य॒दक्षि॑णः॒ कर्णो॒ऽयं सो अ॒ग्निर्योऽस्य॑ स॒व्यः कर्णो॒ऽयं स पव॑मानः ॥

य: । अ॒स्य॒ । दक्षि॑ण: । कर्ण॑: । अ॒यम् । स: । अ॒ग्नि: । य: । अ॒स्य॒ । स॒व्य: । कर्ण॑: । अ॒यम् । स: । पव॑मान: ॥१८.३॥

ऋषिः - अध्यात्म अथवा व्रात्य

देवता - आर्ची बृहती

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

योऽस्य॒दक्षि॑णः॒ कर्णो॒ऽयं सो अ॒ग्निर्योऽस्य॑ स॒व्यः कर्णो॒ऽयं स पव॑मानः ॥

स्वर सहित पद पाठ

य: । अ॒स्य॒ । दक्षि॑ण: । कर्ण॑: । अ॒यम् । स: । अ॒ग्नि: । य: । अ॒स्य॒ । स॒व्य: । कर्ण॑: । अ॒यम् । स: । पव॑मान: ॥१८.३॥


स्वर रहित मन्त्र

योऽस्यदक्षिणः कर्णोऽयं सो अग्निर्योऽस्य सव्यः कर्णोऽयं स पवमानः ॥


स्वर रहित पद पाठ

य: । अस्य । दक्षिण: । कर्ण: । अयम् । स: । अग्नि: । य: । अस्य । सव्य: । कर्ण: । अयम् । स: । पवमान: ॥१८.३॥