atharvaveda/15/18/1

तस्य॒व्रात्य॑स्य ॥

तस्य॑ । व्रात्य॑स्य ॥१८.१॥

ऋषिः - अध्यात्म अथवा व्रात्य

देवता - दैवी पङ्क्ति

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

तस्य॒व्रात्य॑स्य ॥

स्वर सहित पद पाठ

तस्य॑ । व्रात्य॑स्य ॥१८.१॥


स्वर रहित मन्त्र

तस्यव्रात्यस्य ॥


स्वर रहित पद पाठ

तस्य । व्रात्यस्य ॥१८.१॥