atharvaveda/15/16/5

तस्य॒व्रात्य॑स्य।योऽस्य॑ पञ्च॒मोऽपा॒नः सा दी॒क्षा ॥

तस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । प॒ञ्च॒म: । अ॒पा॒न: । सा । दी॒क्षा ॥१६.५॥

ऋषिः - अध्यात्म अथवा व्रात्य

देवता - प्राजापत्या उष्णिक्

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

तस्य॒व्रात्य॑स्य।योऽस्य॑ पञ्च॒मोऽपा॒नः सा दी॒क्षा ॥

स्वर सहित पद पाठ

तस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । प॒ञ्च॒म: । अ॒पा॒न: । सा । दी॒क्षा ॥१६.५॥


स्वर रहित मन्त्र

तस्यव्रात्यस्य।योऽस्य पञ्चमोऽपानः सा दीक्षा ॥


स्वर रहित पद पाठ

तस्य । व्रात्यस्य । य: । अस्य । पञ्चम: । अपान: । सा । दीक्षा ॥१६.५॥