atharvaveda/15/14/4

बले॑नान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥

बले॑न । अ॒न्न॒ऽअ॒देन॑ । अन्न॑म् । य: । ए॒वम् । वेद॑ ॥१४.४॥

ऋषिः - अध्यात्म अथवा व्रात्य

देवता - द्विपदासुरी गायत्री

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

बले॑नान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥

स्वर सहित पद पाठ

बले॑न । अ॒न्न॒ऽअ॒देन॑ । अन्न॑म् । य: । ए॒वम् । वेद॑ ॥१४.४॥


स्वर रहित मन्त्र

बलेनान्नादेनान्नमत्ति य एवं वेद ॥


स्वर रहित पद पाठ

बलेन । अन्नऽअदेन । अन्नम् । य: । एवम् । वेद ॥१४.४॥