atharvaveda/15/13/5

तद्यस्यै॒वंवि॒द्वान्व्रात्य॑स्तृ॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति॥

तत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । तृ॒तीया॑म् । रात्रि॑म् । अति॑थि: । गृ॒हे । वस॑ति ॥१३.५॥

ऋषिः - अध्यात्म अथवा व्रात्य

देवता - आसुरी गायत्री

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

तद्यस्यै॒वंवि॒द्वान्व्रात्य॑स्तृ॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति॥

स्वर सहित पद पाठ

तत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । तृ॒तीया॑म् । रात्रि॑म् । अति॑थि: । गृ॒हे । वस॑ति ॥१३.५॥


स्वर रहित मन्त्र

तद्यस्यैवंविद्वान्व्रात्यस्तृतीयां रात्रिमतिथिर्गृहे वसति॥


स्वर रहित पद पाठ

तत् । यस्य । एवम् । विद्वान् । व्रात्य: । तृतीयाम् । रात्रिम् । अतिथि: । गृहे । वसति ॥१३.५॥