atharvaveda/15/12/9

न पि॑तृ॒याणं॒पन्थां॑ जानाति॒ न दे॑व॒यान॑म् ॥

न । पि॒तृ॒ऽयान॑म् । पन्था॑म् । जा॒ना॒ति॒ । न । दे॒व॒ऽयान॑म् ॥१२.९॥

ऋषिः - अध्यात्म अथवा व्रात्य

देवता - आसुरी गायत्री

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

न पि॑तृ॒याणं॒पन्थां॑ जानाति॒ न दे॑व॒यान॑म् ॥

स्वर सहित पद पाठ

न । पि॒तृ॒ऽयान॑म् । पन्था॑म् । जा॒ना॒ति॒ । न । दे॒व॒ऽयान॑म् ॥१२.९॥


स्वर रहित मन्त्र

न पितृयाणंपन्थां जानाति न देवयानम् ॥


स्वर रहित पद पाठ

न । पितृऽयानम् । पन्थाम् । जानाति । न । देवऽयानम् ॥१२.९॥