atharvaveda/15/11/9

ऐनं॒ वशो॑ गच्छतिव॒शी व॒शिनां॑ भवति॒ य ए॒वं वेद॑ ॥

आ । ए॒न॒म् । वश॑: । ग‌॒च्छ॒ति॒ । व॒शी । व॒शिना॑म् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१०.९॥

ऋषिः - अध्यात्म अथवा व्रात्य

देवता - द्विपदा प्राजापत्या बृहती

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

ऐनं॒ वशो॑ गच्छतिव॒शी व॒शिनां॑ भवति॒ य ए॒वं वेद॑ ॥

स्वर सहित पद पाठ

आ । ए॒न॒म् । वश॑: । ग‌॒च्छ॒ति॒ । व॒शी । व॒शिना॑म् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१०.९॥


स्वर रहित मन्त्र

ऐनं वशो गच्छतिवशी वशिनां भवति य एवं वेद ॥


स्वर रहित पद पाठ

आ । एनम् । वश: । ग‌च्छति । वशी । वशिनाम् । भवति । य: । एवम् । वेद ॥१०.९॥