atharvaveda/15/10/9

यः पृ॑थि॒वींबृह॒स्पति॑म॒ग्निं ब्र॑ह्म॒ वेद॑ ॥

य: । पृ॒थि॒वीम् । बृह॒स्पति॑म् । अ॒ग्निम् । ब्रह्म॑ । वेद॑ ॥१०.९॥

ऋषिः - अध्यात्म अथवा व्रात्य

देवता - साम्नि उष्णिक्

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

यः पृ॑थि॒वींबृह॒स्पति॑म॒ग्निं ब्र॑ह्म॒ वेद॑ ॥

स्वर सहित पद पाठ

य: । पृ॒थि॒वीम् । बृह॒स्पति॑म् । अ॒ग्निम् । ब्रह्म॑ । वेद॑ ॥१०.९॥


स्वर रहित मन्त्र

यः पृथिवींबृहस्पतिमग्निं ब्रह्म वेद ॥


स्वर रहित पद पाठ

य: । पृथिवीम् । बृहस्पतिम् । अग्निम् । ब्रह्म । वेद ॥१०.९॥