atharvaveda/15/10/7

अ॒यं वा उ॑अ॒ग्निर्ब्रह्मा॒सावा॑दि॒त्यः क्ष॒त्रम् ॥

अ॒यम् । वै । ऊं॒ इति॑ । अ॒ग्नि: । ब्रह्म॑ । अ॒सौ । आ॒दि॒त्य: । क्ष॒त्रम् ॥१०.७॥

ऋषिः - अध्यात्म अथवा व्रात्य

देवता - साम्नि उष्णिक्

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

अ॒यं वा उ॑अ॒ग्निर्ब्रह्मा॒सावा॑दि॒त्यः क्ष॒त्रम् ॥

स्वर सहित पद पाठ

अ॒यम् । वै । ऊं॒ इति॑ । अ॒ग्नि: । ब्रह्म॑ । अ॒सौ । आ॒दि॒त्य: । क्ष॒त्रम् ॥१०.७॥


स्वर रहित मन्त्र

अयं वा उअग्निर्ब्रह्मासावादित्यः क्षत्रम् ॥


स्वर रहित पद पाठ

अयम् । वै । ऊं इति । अग्नि: । ब्रह्म । असौ । आदित्य: । क्षत्रम् ॥१०.७॥