atharvaveda/15/1/5

स दे॒वाना॑मी॒शांपर्यै॒त्स ईशा॑नोऽभवत् ॥

स: । दे॒वाना॑म् । ई॒शाम् । परि॑ । ऐ॒त् । स: । ईशा॑न: । अ॒भ॒व॒त् ॥१.५॥

ऋषिः - अध्यात्म अथवा व्रात्य

देवता - साम्नी अनुष्टुप्

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

स दे॒वाना॑मी॒शांपर्यै॒त्स ईशा॑नोऽभवत् ॥

स्वर सहित पद पाठ

स: । दे॒वाना॑म् । ई॒शाम् । परि॑ । ऐ॒त् । स: । ईशा॑न: । अ॒भ॒व॒त् ॥१.५॥


स्वर रहित मन्त्र

स देवानामीशांपर्यैत्स ईशानोऽभवत् ॥


स्वर रहित पद पाठ

स: । देवानाम् । ईशाम् । परि । ऐत् । स: । ईशान: । अभवत् ॥१.५॥