atharvaveda/14/2/74

येदंपूर्वाग॑न्रशना॒यमा॑ना प्र॒जाम॒स्यै द्रवि॑णं चे॒ह द॒त्त्वा। तांव॑ह॒न्त्वग॑त॒स्यानु॒ पन्थां॑ वि॒राडि॒यं सु॑प्र॒जा अत्य॑जैषीत् ॥

या । इ॒दम् । पूर्वा॑ । अग॑न् । र॒श॒ना॒ऽयमा॑ना । प्र॒ऽजाम् । अ॒स्यै । द्रवि॑णम् । च॒ । इ॒ह । द॒त्त्वा । ताम् । व॒ह॒न्तु॒ । अग॑तस्य । अनु॑ । पन्था॑म् । वि॒ऽराट् । इ॒यम् । सु॒ऽप्र॒जा: । अति॑ । अ॒जै॒षी॒त् ॥२.७४॥

ऋषिः - आत्मा

देवता - अनुष्टुप्

छन्दः - सवित्री, सूर्या

स्वरः - विवाह प्रकरण सूक्त

स्वर सहित मन्त्र

येदंपूर्वाग॑न्रशना॒यमा॑ना प्र॒जाम॒स्यै द्रवि॑णं चे॒ह द॒त्त्वा। तांव॑ह॒न्त्वग॑त॒स्यानु॒ पन्थां॑ वि॒राडि॒यं सु॑प्र॒जा अत्य॑जैषीत् ॥

स्वर सहित पद पाठ

या । इ॒दम् । पूर्वा॑ । अग॑न् । र॒श॒ना॒ऽयमा॑ना । प्र॒ऽजाम् । अ॒स्यै । द्रवि॑णम् । च॒ । इ॒ह । द॒त्त्वा । ताम् । व॒ह॒न्तु॒ । अग॑तस्य । अनु॑ । पन्था॑म् । वि॒ऽराट् । इ॒यम् । सु॒ऽप्र॒जा: । अति॑ । अ॒जै॒षी॒त् ॥२.७४॥


स्वर रहित मन्त्र

येदंपूर्वागन्रशनायमाना प्रजामस्यै द्रविणं चेह दत्त्वा। तांवहन्त्वगतस्यानु पन्थां विराडियं सुप्रजा अत्यजैषीत् ॥


स्वर रहित पद पाठ

या । इदम् । पूर्वा । अगन् । रशनाऽयमाना । प्रऽजाम् । अस्यै । द्रविणम् । च । इह । दत्त्वा । ताम् । वहन्तु । अगतस्य । अनु । पन्थाम् । विऽराट् । इयम् । सुऽप्रजा: । अति । अजैषीत् ॥२.७४॥