atharvaveda/14/2/44

नवं॒ वसा॑नःसुर॒भिः सु॒वासा॑ उ॒दागां॑ जी॒व उ॒षसो॑ विभा॒तीः। आ॒ण्डात्प॑त॒त्रीवा॑मुक्षि॒विश्व॑स्मा॒देन॑स॒स्परि॑ ॥

नव॑म् । वसा॑न: । सु॒र॒भि: । सु॒ऽवासा॑: । उ॒त्ऽआगा॑म् । जी॒व: । उ॒षस॑: । वि॒ऽभा॒ती: । आ॒ण्डात् । प॒त॒त्रीऽइ॑व । अ॒मु॒क्षि॒ । विश्व॑स्मात् । एन॑स: । परि॑॥२.४४॥

ऋषिः - आत्मा

देवता - प्रस्तार पङ्क्ति

छन्दः - सवित्री, सूर्या

स्वरः - विवाह प्रकरण सूक्त

स्वर सहित मन्त्र

नवं॒ वसा॑नःसुर॒भिः सु॒वासा॑ उ॒दागां॑ जी॒व उ॒षसो॑ विभा॒तीः। आ॒ण्डात्प॑त॒त्रीवा॑मुक्षि॒विश्व॑स्मा॒देन॑स॒स्परि॑ ॥

स्वर सहित पद पाठ

नव॑म् । वसा॑न: । सु॒र॒भि: । सु॒ऽवासा॑: । उ॒त्ऽआगा॑म् । जी॒व: । उ॒षस॑: । वि॒ऽभा॒ती: । आ॒ण्डात् । प॒त॒त्रीऽइ॑व । अ॒मु॒क्षि॒ । विश्व॑स्मात् । एन॑स: । परि॑॥२.४४॥


स्वर रहित मन्त्र

नवं वसानःसुरभिः सुवासा उदागां जीव उषसो विभातीः। आण्डात्पतत्रीवामुक्षिविश्वस्मादेनसस्परि ॥


स्वर रहित पद पाठ

नवम् । वसान: । सुरभि: । सुऽवासा: । उत्ऽआगाम् । जीव: । उषस: । विऽभाती: । आण्डात् । पतत्रीऽइव । अमुक्षि । विश्वस्मात् । एनस: । परि॥२.४४॥