atharvaveda/13/4/50

अम्भो॒ अमो॒ महः॒ सह॒ इति॒ त्वोपा॑स्महे व॒यम् ॥

अम्भ॑: । अम॑: । मह॑: । सह॑: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥८.५॥

ऋषिः - ब्रह्मा

देवता - अध्यात्मम्

छन्दः - प्राजापत्यानुष्टुप्

स्वरः - अध्यात्म सूक्त

स्वर सहित मन्त्र

अम्भो॒ अमो॒ महः॒ सह॒ इति॒ त्वोपा॑स्महे व॒यम् ॥

स्वर सहित पद पाठ

अम्भ॑: । अम॑: । मह॑: । सह॑: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥८.५॥


स्वर रहित मन्त्र

अम्भो अमो महः सह इति त्वोपास्महे वयम् ॥


स्वर रहित पद पाठ

अम्भ: । अम: । मह: । सह: । इति । त्वा । उप । आस्महे । वयम् ॥८.५॥