atharvaveda/13/4/5

सो अ॒ग्निः स उ॒ सूर्यः॒ स उ॑ ए॒व म॑हाय॒मः ॥

स: । अ॒ग्नि: । स: । ऊं॒ इति॑ । सूर्य॑: । स: । ऊं॒ इति॑ । ए॒व । म॒हा॒ऽय॒म: ॥४.५॥

ऋषिः - ब्रह्मा

देवता - अध्यात्मम्

छन्दः - प्राजापत्यानुष्टुप्

स्वरः - अध्यात्म सूक्त

स्वर सहित मन्त्र

सो अ॒ग्निः स उ॒ सूर्यः॒ स उ॑ ए॒व म॑हाय॒मः ॥

स्वर सहित पद पाठ

स: । अ॒ग्नि: । स: । ऊं॒ इति॑ । सूर्य॑: । स: । ऊं॒ इति॑ । ए॒व । म॒हा॒ऽय॒म: ॥४.५॥


स्वर रहित मन्त्र

सो अग्निः स उ सूर्यः स उ एव महायमः ॥


स्वर रहित पद पाठ

स: । अग्नि: । स: । ऊं इति । सूर्य: । स: । ऊं इति । एव । महाऽयम: ॥४.५॥