atharvaveda/13/4/49

अ॒न्नाद्ये॑न॒ यश॑सा॒ तेज॑सा ब्राह्मणवर्च॒सेन॑ ॥

अ॒न्न॒ऽअद्ये॑न । यश॑सा । तेज॑सा । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सेन॑ ॥८.४॥

ऋषिः - ब्रह्मा

देवता - अध्यात्मम्

छन्दः - निचृत्साम्नी बृहती

स्वरः - अध्यात्म सूक्त

स्वर सहित मन्त्र

अ॒न्नाद्ये॑न॒ यश॑सा॒ तेज॑सा ब्राह्मणवर्च॒सेन॑ ॥

स्वर सहित पद पाठ

अ॒न्न॒ऽअद्ये॑न । यश॑सा । तेज॑सा । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सेन॑ ॥८.४॥


स्वर रहित मन्त्र

अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥


स्वर रहित पद पाठ

अन्नऽअद्येन । यशसा । तेजसा । ब्राह्मणऽवर्चसेन ॥८.४॥