atharvaveda/13/4/44

तावां॑स्ते मघवन्महि॒मोपो॑ ते त॒न्वः श॒तम् ॥

तावा॑न् । ते॒ । म॒घ॒ऽव॒न् । म॒हि॒मा । उपो॒ इति॑ । ते॒ । त॒न्व᳡: । श॒तम् ॥७.१६॥

ऋषिः - ब्रह्मा

देवता - अध्यात्मम्

छन्दः - साम्न्यनुष्टुप्

स्वरः - अध्यात्म सूक्त

स्वर सहित मन्त्र

तावां॑स्ते मघवन्महि॒मोपो॑ ते त॒न्वः श॒तम् ॥

स्वर सहित पद पाठ

तावा॑न् । ते॒ । म॒घ॒ऽव॒न् । म॒हि॒मा । उपो॒ इति॑ । ते॒ । त॒न्व᳡: । श॒तम् ॥७.१६॥


स्वर रहित मन्त्र

तावांस्ते मघवन्महिमोपो ते तन्वः शतम् ॥


स्वर रहित पद पाठ

तावान् । ते । मघऽवन् । महिमा । उपो इति । ते । तन्व᳡: । शतम् ॥७.१६॥