atharvaveda/13/4/37

स वा अ॒द्भ्योजा॑यत॒ तस्मा॒दापो॑ऽजायन्त ॥

स: । वै । अ॒त्ऽभ्य: । अ॒जा॒य॒त॒ । तस्मा॑त् । आप॑: । अ॒जा॒य॒न्‍त॒ ॥७.९॥

ऋषिः - ब्रह्मा

देवता - अध्यात्मम्

छन्दः - साम्न्युष्णिक्

स्वरः - अध्यात्म सूक्त

स्वर सहित मन्त्र

स वा अ॒द्भ्योजा॑यत॒ तस्मा॒दापो॑ऽजायन्त ॥

स्वर सहित पद पाठ

स: । वै । अ॒त्ऽभ्य: । अ॒जा॒य॒त॒ । तस्मा॑त् । आप॑: । अ॒जा॒य॒न्‍त॒ ॥७.९॥


स्वर रहित मन्त्र

स वा अद्भ्योजायत तस्मादापोऽजायन्त ॥


स्वर रहित पद पाठ

स: । वै । अत्ऽभ्य: । अजायत । तस्मात् । आप: । अजायन्‍त ॥७.९॥