atharvaveda/13/4/34

स वै दि॒ग्भ्योजा॑यत॒ तस्मा॒द्दिशोजायन्त ॥

स: । वै । दि॒क्ऽभ्य: । अ॒जा॒य॒त॒ । तस्मा॑त् । दिश॑: । अ॒जा॒य॒न्त॒ ॥७.६॥

ऋषिः - ब्रह्मा

देवता - अध्यात्मम्

छन्दः - साम्न्युष्णिक्

स्वरः - अध्यात्म सूक्त

स्वर सहित मन्त्र

स वै दि॒ग्भ्योजा॑यत॒ तस्मा॒द्दिशोजायन्त ॥

स्वर सहित पद पाठ

स: । वै । दि॒क्ऽभ्य: । अ॒जा॒य॒त॒ । तस्मा॑त् । दिश॑: । अ॒जा॒य॒न्त॒ ॥७.६॥


स्वर रहित मन्त्र

स वै दिग्भ्योजायत तस्माद्दिशोजायन्त ॥


स्वर रहित पद पाठ

स: । वै । दिक्ऽभ्य: । अजायत । तस्मात् । दिश: । अजायन्त ॥७.६॥