atharvaveda/13/4/29

स वा अह्नो॑ऽजायत॒ तस्मा॒दह॑रजायत ॥

स: । वै । अह्न॑: । अ॒जा॒य॒त॒ । तस्मा॑त् । अह॑: । अ॒जा॒य॒त॒ ॥७.१॥

ऋषिः - ब्रह्मा

देवता - अध्यात्मम्

छन्दः - आसुरी गायत्री

स्वरः - अध्यात्म सूक्त

स्वर सहित मन्त्र

स वा अह्नो॑ऽजायत॒ तस्मा॒दह॑रजायत ॥

स्वर सहित पद पाठ

स: । वै । अह्न॑: । अ॒जा॒य॒त॒ । तस्मा॑त् । अह॑: । अ॒जा॒य॒त॒ ॥७.१॥


स्वर रहित मन्त्र

स वा अह्नोऽजायत तस्मादहरजायत ॥


स्वर रहित पद पाठ

स: । वै । अह्न: । अजायत । तस्मात् । अह: । अजायत ॥७.१॥