atharvaveda/13/4/23

भू॒तं च॒ भव्यं॑ च श्र॒द्धा च॒ रुचि॑श्च स्व॒र्गश्च॑ स्व॒धा च॑ ॥

भू॒तम् । च॒ । भव्य॑म् । च॒ । श्र॒ध्दा । च॒ । रुचि॑: । च॒ । स्व॒ऽग: । च॒ । स्व॒धा । च॒ ॥६.२॥

ऋषिः - ब्रह्मा

देवता - अध्यात्मम्

छन्दः - आर्ची गायत्री

स्वरः - अध्यात्म सूक्त

स्वर सहित मन्त्र

भू॒तं च॒ भव्यं॑ च श्र॒द्धा च॒ रुचि॑श्च स्व॒र्गश्च॑ स्व॒धा च॑ ॥

स्वर सहित पद पाठ

भू॒तम् । च॒ । भव्य॑म् । च॒ । श्र॒ध्दा । च॒ । रुचि॑: । च॒ । स्व॒ऽग: । च॒ । स्व॒धा । च॒ ॥६.२॥


स्वर रहित मन्त्र

भूतं च भव्यं च श्रद्धा च रुचिश्च स्वर्गश्च स्वधा च ॥


स्वर रहित पद पाठ

भूतम् । च । भव्यम् । च । श्रध्दा । च । रुचि: । च । स्वऽग: । च । स्वधा । च ॥६.२॥