atharvaveda/13/4/19

स सर्व॑स्मै॒ वि प॑श्यति॒ यच्च॑ प्रा॒णति॒ यच्च॒ न ॥

स: । सर्व॑स्मै । वि । प॒श्य॒ति॒ । यत् । च॒ । प्रा॒णति॑ । यत् । च॒ । न ॥५.६॥

ऋषिः - ब्रह्मा

देवता - अध्यात्मम्

छन्दः - प्राजापत्यानुष्टुप्

स्वरः - अध्यात्म सूक्त

स्वर सहित मन्त्र

स सर्व॑स्मै॒ वि प॑श्यति॒ यच्च॑ प्रा॒णति॒ यच्च॒ न ॥

स्वर सहित पद पाठ

स: । सर्व॑स्मै । वि । प॒श्य॒ति॒ । यत् । च॒ । प्रा॒णति॑ । यत् । च॒ । न ॥५.६॥


स्वर रहित मन्त्र

स सर्वस्मै वि पश्यति यच्च प्राणति यच्च न ॥


स्वर रहित पद पाठ

स: । सर्वस्मै । वि । पश्यति । यत् । च । प्राणति । यत् । च । न ॥५.६॥