atharvaveda/13/4/16

न द्वि॒तीयो॒ न तृ॒तीय॑श्चतु॒र्थो नाप्यु॑च्यते ॥

न । द्वि॒तीय॑: । न । तृ॒तीय॑: । च॒तु॒र्थ: । न । अपि॑ । उ॒च्य॒ते॒ ॥५.३॥

ऋषिः - ब्रह्मा

देवता - अध्यात्मम्

छन्दः - प्राजापत्यानुष्टुप्

स्वरः - अध्यात्म सूक्त

स्वर सहित मन्त्र

न द्वि॒तीयो॒ न तृ॒तीय॑श्चतु॒र्थो नाप्यु॑च्यते ॥

स्वर सहित पद पाठ

न । द्वि॒तीय॑: । न । तृ॒तीय॑: । च॒तु॒र्थ: । न । अपि॑ । उ॒च्य॒ते॒ ॥५.३॥


स्वर रहित मन्त्र

न द्वितीयो न तृतीयश्चतुर्थो नाप्युच्यते ॥


स्वर रहित पद पाठ

न । द्वितीय: । न । तृतीय: । चतुर्थ: । न । अपि । उच्यते ॥५.३॥