atharvaveda/13/4/12

तमि॒दं निग॑तं॒ सहः॒ स ए॒ष एक॑ एक॒वृदेक॑ ए॒व ॥

तम् । इ॒दम् । निऽग॑तम् । सह॑: । स: । ए॒ष: । एक॑: । ए॒क॒ऽवृत् । एक॑: । ए॒व ॥४.१२॥

ऋषिः - ब्रह्मा

देवता - अध्यात्मम्

छन्दः - प्राजापत्यानुष्टुप्

स्वरः - अध्यात्म सूक्त

स्वर सहित मन्त्र

तमि॒दं निग॑तं॒ सहः॒ स ए॒ष एक॑ एक॒वृदेक॑ ए॒व ॥

स्वर सहित पद पाठ

तम् । इ॒दम् । निऽग॑तम् । सह॑: । स: । ए॒ष: । एक॑: । ए॒क॒ऽवृत् । एक॑: । ए॒व ॥४.१२॥


स्वर रहित मन्त्र

तमिदं निगतं सहः स एष एक एकवृदेक एव ॥


स्वर रहित पद पाठ

तम् । इदम् । निऽगतम् । सह: । स: । एष: । एक: । एकऽवृत् । एक: । एव ॥४.१२॥