atharvaveda/13/1/28

समि॑द्धो अ॒ग्निः स॑मिधा॒नो घृ॒तवृ॑द्धो घृ॒ताहु॑तः। अ॑भी॒षाड् वि॑श्वा॒षाड॒ग्निः स॒पत्ना॑न्हन्तु॒ ये मम॑ ॥

सम्ऽइ॑ध्द: । अ॒ग्नि: । स॒म्ऽइ॒धा॒न: । घृ॒तऽवृ॑ध्द: । घृ॒तऽआ॑हुत: । अ॒भी॒षाट् । वि॒श्वा॒षाट् । अ॒ग्नि: । स॒ऽपत्ना॑न् । ह॒न्तु॒ । ये । मम॑ ॥१.२८॥

ऋषिः - ब्रह्मा

देवता - अग्नि

छन्दः - भुरिगनुष्टुप्

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

समि॑द्धो अ॒ग्निः स॑मिधा॒नो घृ॒तवृ॑द्धो घृ॒ताहु॑तः। अ॑भी॒षाड् वि॑श्वा॒षाड॒ग्निः स॒पत्ना॑न्हन्तु॒ ये मम॑ ॥

स्वर सहित पद पाठ

सम्ऽइ॑ध्द: । अ॒ग्नि: । स॒म्ऽइ॒धा॒न: । घृ॒तऽवृ॑ध्द: । घृ॒तऽआ॑हुत: । अ॒भी॒षाट् । वि॒श्वा॒षाट् । अ॒ग्नि: । स॒ऽपत्ना॑न् । ह॒न्तु॒ । ये । मम॑ ॥१.२८॥


स्वर रहित मन्त्र

समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः। अभीषाड् विश्वाषाडग्निः सपत्नान्हन्तु ये मम ॥


स्वर रहित पद पाठ

सम्ऽइध्द: । अग्नि: । सम्ऽइधान: । घृतऽवृध्द: । घृतऽआहुत: । अभीषाट् । विश्वाषाट् । अग्नि: । सऽपत्नान् । हन्तु । ये । मम ॥१.२८॥