atharvaveda/12/5/71

सर्वा॒स्याङ्गा॒ पर्वा॑णि॒ वि श्र॑थय ॥

सर्वा॑ । अ॒स्य॒ । अङ्गा॑ । पर्वा॑णि । वि । श्र॒थ॒य॒ ॥११.१०॥

ऋषिः - अथर्वाचार्यः

देवता - ब्रह्मगवी

छन्दः - आसुरी पङ्क्तिः

स्वरः - ब्रह्मगवी सूक्त

स्वर सहित मन्त्र

सर्वा॒स्याङ्गा॒ पर्वा॑णि॒ वि श्र॑थय ॥

स्वर सहित पद पाठ

सर्वा॑ । अ॒स्य॒ । अङ्गा॑ । पर्वा॑णि । वि । श्र॒थ॒य॒ ॥११.१०॥


स्वर रहित मन्त्र

सर्वास्याङ्गा पर्वाणि वि श्रथय ॥


स्वर रहित पद पाठ

सर्वा । अस्य । अङ्गा । पर्वाणि । वि । श्रथय ॥११.१०॥