atharvaveda/12/5/67

प्र स्क॒न्धान्प्र शिरो॑ जहि ॥

प्र । स्क॒न्धान् । प्र । शिर॑: । ज॒हि॒ ॥११.६॥

ऋषिः - अथर्वाचार्यः

देवता - ब्रह्मगवी

छन्दः - प्राजापत्या गायत्री

स्वरः - ब्रह्मगवी सूक्त

स्वर सहित मन्त्र

प्र स्क॒न्धान्प्र शिरो॑ जहि ॥

स्वर सहित पद पाठ

प्र । स्क॒न्धान् । प्र । शिर॑: । ज॒हि॒ ॥११.६॥


स्वर रहित मन्त्र

प्र स्कन्धान्प्र शिरो जहि ॥


स्वर रहित पद पाठ

प्र । स्कन्धान् । प्र । शिर: । जहि ॥११.६॥