atharvaveda/12/5/59

मे॒निः श॑र॒व्या भवा॒घाद॒घवि॑षा भव ॥

मे॒नि: । श॒र॒व्या᳡ । भ॒व॒ । अ॒घात् । अ॒घऽवि॑षा । भ॒व॒ ॥१०.१३॥

ऋषिः - अथर्वाचार्यः

देवता - ब्रह्मगवी

छन्दः - प्राजापत्यानुष्टुप्

स्वरः - ब्रह्मगवी सूक्त

स्वर सहित मन्त्र

मे॒निः श॑र॒व्या भवा॒घाद॒घवि॑षा भव ॥

स्वर सहित पद पाठ

मे॒नि: । श॒र॒व्या᳡ । भ॒व॒ । अ॒घात् । अ॒घऽवि॑षा । भ॒व॒ ॥१०.१३॥


स्वर रहित मन्त्र

मेनिः शरव्या भवाघादघविषा भव ॥


स्वर रहित पद पाठ

मेनि: । शरव्या᳡ । भव । अघात् । अघऽविषा । भव ॥१०.१३॥