atharvaveda/12/5/56

आ द॑त्से जिन॒तां वर्च॑ इ॒ष्टं पू॒र्तं चा॒शिषः॑ ॥

आ । द॒त्से॒ । जि॒न॒ताम् । वर्च॑: । इ॒ष्टम् । पू॒र्तम् । च॒ । आ॒ऽशिष॑: ॥१०.१०॥

ऋषिः - अथर्वाचार्यः

देवता - ब्रह्मगवी

छन्दः - आसुरी गायत्री

स्वरः - ब्रह्मगवी सूक्त

स्वर सहित मन्त्र

आ द॑त्से जिन॒तां वर्च॑ इ॒ष्टं पू॒र्तं चा॒शिषः॑ ॥

स्वर सहित पद पाठ

आ । द॒त्से॒ । जि॒न॒ताम् । वर्च॑: । इ॒ष्टम् । पू॒र्तम् । च॒ । आ॒ऽशिष॑: ॥१०.१०॥


स्वर रहित मन्त्र

आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः ॥


स्वर रहित पद पाठ

आ । दत्से । जिनताम् । वर्च: । इष्टम् । पूर्तम् । च । आऽशिष: ॥१०.१०॥