atharvaveda/12/5/52

आ॒ददा॑नमाङ्गिरसि ब्रह्म॒ज्यमुप॑ दासय ॥

आ॒ऽददा॑नम् । आ॒ङ्गि॒र॒सि॒ । ब्र॒ह्म॒ऽज्यम् । उप॑ । दा॒स॒य॒ ॥१०.६॥

ऋषिः - अथर्वाचार्यः

देवता - ब्रह्मगवी

छन्दः - प्राजापत्यानुष्टुप्

स्वरः - ब्रह्मगवी सूक्त

स्वर सहित मन्त्र

आ॒ददा॑नमाङ्गिरसि ब्रह्म॒ज्यमुप॑ दासय ॥

स्वर सहित पद पाठ

आ॒ऽददा॑नम् । आ॒ङ्गि॒र॒सि॒ । ब्र॒ह्म॒ऽज्यम् । उप॑ । दा॒स॒य॒ ॥१०.६॥


स्वर रहित मन्त्र

आददानमाङ्गिरसि ब्रह्मज्यमुप दासय ॥


स्वर रहित पद पाठ

आऽददानम् । आङ्गिरसि । ब्रह्मऽज्यम् । उप । दासय ॥१०.६॥