atharvaveda/12/5/47

क्षि॒प्रं वै तस्या॒हन॑ने॒ गृध्राः॑ कुर्वत ऐल॒बम् ॥

क्षि॒प्रम् । वै । तस्य॑ । आ॒ऽहन॑ने । गृध्रा॑: । कु॒र्व॒ते॒ । ऐ॒ल॒बम् ॥१०.१॥

ऋषिः - अथर्वाचार्यः

देवता - ब्रह्मगवी

छन्दः - प्राजापत्यानुष्टुप्

स्वरः - ब्रह्मगवी सूक्त

स्वर सहित मन्त्र

क्षि॒प्रं वै तस्या॒हन॑ने॒ गृध्राः॑ कुर्वत ऐल॒बम् ॥

स्वर सहित पद पाठ

क्षि॒प्रम् । वै । तस्य॑ । आ॒ऽहन॑ने । गृध्रा॑: । कु॒र्व॒ते॒ । ऐ॒ल॒बम् ॥१०.१॥


स्वर रहित मन्त्र

क्षिप्रं वै तस्याहनने गृध्राः कुर्वत ऐलबम् ॥


स्वर रहित पद पाठ

क्षिप्रम् । वै । तस्य । आऽहनने । गृध्रा: । कुर्वते । ऐलबम् ॥१०.१॥