atharvaveda/12/5/41

अ॒ग्निः क्र॒व्याद्भू॒त्वा ब्र॑ह्मग॒वी ब्र॑ह्म॒ज्यं प्र॒विश्या॑त्ति ॥

अ॒ग्नि: । क्र॒व्य॒ऽअत् । भू॒त्वा । ब्र॒ह्म॒ऽग॒वी । ब्र॒ह्म॒ऽज्यम्‌ । प्र॒ऽविश्य॑ । अ॒त्ति॒ ॥९.३॥

ऋषिः - अथर्वाचार्यः

देवता - ब्रह्मगवी

छन्दः - भुरिक्साम्न्यनुष्टुप्

स्वरः - ब्रह्मगवी सूक्त

स्वर सहित मन्त्र

अ॒ग्निः क्र॒व्याद्भू॒त्वा ब्र॑ह्मग॒वी ब्र॑ह्म॒ज्यं प्र॒विश्या॑त्ति ॥

स्वर सहित पद पाठ

अ॒ग्नि: । क्र॒व्य॒ऽअत् । भू॒त्वा । ब्र॒ह्म॒ऽग॒वी । ब्र॒ह्म॒ऽज्यम्‌ । प्र॒ऽविश्य॑ । अ॒त्ति॒ ॥९.३॥


स्वर रहित मन्त्र

अग्निः क्रव्याद्भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ॥


स्वर रहित पद पाठ

अग्नि: । क्रव्यऽअत् । भूत्वा । ब्रह्मऽगवी । ब्रह्मऽज्यम्‌ । प्रऽविश्य । अत्ति ॥९.३॥