atharvaveda/12/5/33

मू॑ल॒बर्ह॑णी पर्याक्रि॒यमा॑णा॒ क्षितिः॑ प॒र्याकृ॑ता ॥

मू॒ल॒ऽबर्ह॑णी । प॒रि॒ऽआ॒क्रि॒यमा॑णा । क्षिति॑: । प॒रि॒ऽआकृ॑ता ॥८.६॥

ऋषिः - अथर्वाचार्यः

देवता - ब्रह्मगवी

छन्दः - साम्नी बृहती

स्वरः - ब्रह्मगवी सूक्त

स्वर सहित मन्त्र

मू॑ल॒बर्ह॑णी पर्याक्रि॒यमा॑णा॒ क्षितिः॑ प॒र्याकृ॑ता ॥

स्वर सहित पद पाठ

मू॒ल॒ऽबर्ह॑णी । प॒रि॒ऽआ॒क्रि॒यमा॑णा । क्षिति॑: । प॒रि॒ऽआकृ॑ता ॥८.६॥


स्वर रहित मन्त्र

मूलबर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता ॥


स्वर रहित पद पाठ

मूलऽबर्हणी । परिऽआक्रियमाणा । क्षिति: । परिऽआकृता ॥८.६॥