atharvaveda/12/5/20

क्षु॒रप॑वि॒रीक्ष॑माणा॒ वाश्य॑माना॒भि स्फू॒र्जति ॥

क्षु॒रऽप॑वि: । ईक्ष॑माणा । वाश्य॑माना। अ॒भि। स्फू॒र्ज॒ति॒ ॥७.९॥

ऋषिः - अथर्वाचार्यः

देवता - ब्रह्मगवी

छन्दः - प्राजापत्यानुष्टुप्

स्वरः - ब्रह्मगवी सूक्त

स्वर सहित मन्त्र

क्षु॒रप॑वि॒रीक्ष॑माणा॒ वाश्य॑माना॒भि स्फू॒र्जति ॥

स्वर सहित पद पाठ

क्षु॒रऽप॑वि: । ईक्ष॑माणा । वाश्य॑माना। अ॒भि। स्फू॒र्ज॒ति॒ ॥७.९॥


स्वर रहित मन्त्र

क्षुरपविरीक्षमाणा वाश्यमानाभि स्फूर्जति ॥


स्वर रहित पद पाठ

क्षुरऽपवि: । ईक्षमाणा । वाश्यमाना। अभि। स्फूर्जति ॥७.९॥