atharvaveda/12/5/17

तस्मा॒द्वै ब्रा॑ह्म॒णानां॒ गौर्दु॑रा॒धर्षा॑ विजान॒ता ॥

तस्मा॑त् । वै । ब्रा॒ह्म॒णाना॑म् । गौ: । दु॒:ऽआ॒धर्षा॑ । वि॒ऽजा॒न॒ता ॥७.६॥

ऋषिः - अथर्वाचार्यः

देवता - ब्रह्मगवी

छन्दः - प्राजापत्यानुष्टुप्

स्वरः - ब्रह्मगवी सूक्त

स्वर सहित मन्त्र

तस्मा॒द्वै ब्रा॑ह्म॒णानां॒ गौर्दु॑रा॒धर्षा॑ विजान॒ता ॥

स्वर सहित पद पाठ

तस्मा॑त् । वै । ब्रा॒ह्म॒णाना॑म् । गौ: । दु॒:ऽआ॒धर्षा॑ । वि॒ऽजा॒न॒ता ॥७.६॥


स्वर रहित मन्त्र

तस्माद्वै ब्राह्मणानां गौर्दुराधर्षा विजानता ॥


स्वर रहित पद पाठ

तस्मात् । वै । ब्राह्मणानाम् । गौ: । दु:ऽआधर्षा । विऽजानता ॥७.६॥