atharvaveda/12/5/14

सर्वा॑ण्यस्यां क्रू॒राणि॒ सर्वे॑ पुरुषव॒धाः ॥

सर्वा॑णि । अ॒स्या॒म् । क्रू॒राणि॑। सर्वे॑ । पु॒रु॒ष॒ऽव॒धा: ॥७.३॥

ऋषिः - अथर्वाचार्यः

देवता - ब्रह्मगवी

छन्दः - साम्न्युष्णिक्

स्वरः - ब्रह्मगवी सूक्त

स्वर सहित मन्त्र

सर्वा॑ण्यस्यां क्रू॒राणि॒ सर्वे॑ पुरुषव॒धाः ॥

स्वर सहित पद पाठ

सर्वा॑णि । अ॒स्या॒म् । क्रू॒राणि॑। सर्वे॑ । पु॒रु॒ष॒ऽव॒धा: ॥७.३॥


स्वर रहित मन्त्र

सर्वाण्यस्यां क्रूराणि सर्वे पुरुषवधाः ॥


स्वर रहित पद पाठ

सर्वाणि । अस्याम् । क्रूराणि। सर्वे । पुरुषऽवधा: ॥७.३॥