atharvaveda/12/4/38

यो वे॒हतं॒ मन्य॑मानो॒ऽमा च॒ पच॑ते व॒शाम्। अप्य॑स्य पु॒त्रान्पौत्रां॑श्च या॒चय॑ते॒ बृह॒स्पतिः॑ ॥

य: । वे॒हत॑म् । मन्य॑मान: । अ॒मा । च॒ । पच॑ते । व॒शाम् । अपि॑ । अ॒स्य॒ । पु॒त्रान् । पौत्रा॑न्। च॒ । या॒चय॑ते । बृह॒स्पति॑: ॥४.३८॥

ऋषिः - कश्यपः

देवता - वशा

छन्दः - अनुष्टुप्

स्वरः - वशा गौ सूक्त

स्वर सहित मन्त्र

यो वे॒हतं॒ मन्य॑मानो॒ऽमा च॒ पच॑ते व॒शाम्। अप्य॑स्य पु॒त्रान्पौत्रां॑श्च या॒चय॑ते॒ बृह॒स्पतिः॑ ॥

स्वर सहित पद पाठ

य: । वे॒हत॑म् । मन्य॑मान: । अ॒मा । च॒ । पच॑ते । व॒शाम् । अपि॑ । अ॒स्य॒ । पु॒त्रान् । पौत्रा॑न्। च॒ । या॒चय॑ते । बृह॒स्पति॑: ॥४.३८॥


स्वर रहित मन्त्र

यो वेहतं मन्यमानोऽमा च पचते वशाम्। अप्यस्य पुत्रान्पौत्रांश्च याचयते बृहस्पतिः ॥


स्वर रहित पद पाठ

य: । वेहतम् । मन्यमान: । अमा । च । पचते । वशाम् । अपि । अस्य । पुत्रान् । पौत्रान्। च । याचयते । बृहस्पति: ॥४.३८॥