atharvaveda/12/2/42

अग्ने॑ अक्रव्या॒न्निः क्र॒व्यादं॑ नु॒दा दे॑व॒यज॑नं वह ॥

अग्ने॑ । अ॒क्र॒व्य॒ऽअ॒त् । नि: । क्र॒व्य॒ऽअद॑म् । नु॒द॒ । आ । दे॒व॒ऽयज॑नम् । व॒ह॒ ॥२.४२॥

ऋषिः - भृगुः

देवता - अग्निः

छन्दः - त्रिपदैकावसाना भुरिगार्ची गायत्री

स्वरः - यक्ष्मारोगनाशन सूक्त

स्वर सहित मन्त्र

अग्ने॑ अक्रव्या॒न्निः क्र॒व्यादं॑ नु॒दा दे॑व॒यज॑नं वह ॥

स्वर सहित पद पाठ

अग्ने॑ । अ॒क्र॒व्य॒ऽअ॒त् । नि: । क्र॒व्य॒ऽअद॑म् । नु॒द॒ । आ । दे॒व॒ऽयज॑नम् । व॒ह॒ ॥२.४२॥


स्वर रहित मन्त्र

अग्ने अक्रव्यान्निः क्रव्यादं नुदा देवयजनं वह ॥


स्वर रहित पद पाठ

अग्ने । अक्रव्यऽअत् । नि: । क्रव्यऽअदम् । नुद । आ । देवऽयजनम् । वह ॥२.४२॥