atharvaveda/12/1/16

ता नः॑ प्र॒जाः सं दु॑ह्रतां सम॒ग्रा वा॒चो मधु॑ पृथिवि धेहि॒ मह्य॑म् ॥

ता: । न॒: । प्र॒ऽजा: । सम् । दु॒ह्र॒ता॒म् । स॒म्ऽअ॒ग्रा: । वा॒च: । मधु॑ । पृ॒थि॒वि॒ । धे॒हि॒ । मह्य॑म् ॥१.१६॥

ऋषिः - अथर्वा

देवता - भूमिः

छन्दः - एकावसाना साम्नी त्रिष्टुप्

स्वरः - भूमि सूक्त

स्वर सहित मन्त्र

ता नः॑ प्र॒जाः सं दु॑ह्रतां सम॒ग्रा वा॒चो मधु॑ पृथिवि धेहि॒ मह्य॑म् ॥

स्वर सहित पद पाठ

ता: । न॒: । प्र॒ऽजा: । सम् । दु॒ह्र॒ता॒म् । स॒म्ऽअ॒ग्रा: । वा॒च: । मधु॑ । पृ॒थि॒वि॒ । धे॒हि॒ । मह्य॑म् ॥१.१६॥


स्वर रहित मन्त्र

ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ॥


स्वर रहित पद पाठ

ता: । न: । प्रऽजा: । सम् । दुह्रताम् । सम्ऽअग्रा: । वाच: । मधु । पृथिवि । धेहि । मह्यम् ॥१.१६॥