atharvaveda/12/1/13

यस्यां॒ वेदिं॑ परिगृ॒ह्णन्ति॒ भूम्यां॒ यस्यां॑ य॒ज्ञं त॒न्वते॑ वि॒श्वक॑र्माणः। यस्यां॑ मी॒यन्ते॒ स्वर॑वः पृथि॒व्यामू॒र्ध्वाः शु॒क्रा आहु॑त्याः पु॒रस्ता॑त्। सा नो॒ भूमि॑र्वर्धय॒द्वर्ध॑माना ॥

यस्या॑म् । वेदि॑म् । प॒रि॒ऽगृ॒ह्णन्ति॑ । भूम्या॑म् । यस्या॑म् । य॒ज्ञम् । त॒न्वते॑ । वि॒श्वऽक॑र्माण: । यस्या॑म् । मी॒यन्ते॑ । स्वर॑व: । पृ॒थि॒व्याम् । ऊ॒र्ध्वा: । शु॒क्रा: । आऽहु॑त्या: । पु॒रस्ता॑त् । सा । न॒: । भूमि॑: । व॒र्ध॒य॒त् । वर्ध॑माना ॥१.१३॥

ऋषिः - अथर्वा

देवता - भूमिः

छन्दः - त्र्यवसाना पञ्चपदा शक्वरी

स्वरः - भूमि सूक्त

स्वर सहित मन्त्र

यस्यां॒ वेदिं॑ परिगृ॒ह्णन्ति॒ भूम्यां॒ यस्यां॑ य॒ज्ञं त॒न्वते॑ वि॒श्वक॑र्माणः। यस्यां॑ मी॒यन्ते॒ स्वर॑वः पृथि॒व्यामू॒र्ध्वाः शु॒क्रा आहु॑त्याः पु॒रस्ता॑त्। सा नो॒ भूमि॑र्वर्धय॒द्वर्ध॑माना ॥

स्वर सहित पद पाठ

यस्या॑म् । वेदि॑म् । प॒रि॒ऽगृ॒ह्णन्ति॑ । भूम्या॑म् । यस्या॑म् । य॒ज्ञम् । त॒न्वते॑ । वि॒श्वऽक॑र्माण: । यस्या॑म् । मी॒यन्ते॑ । स्वर॑व: । पृ॒थि॒व्याम् । ऊ॒र्ध्वा: । शु॒क्रा: । आऽहु॑त्या: । पु॒रस्ता॑त् । सा । न॒: । भूमि॑: । व॒र्ध॒य॒त् । वर्ध॑माना ॥१.१३॥


स्वर रहित मन्त्र

यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः। यस्यां मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात्। सा नो भूमिर्वर्धयद्वर्धमाना ॥


स्वर रहित पद पाठ

यस्याम् । वेदिम् । परिऽगृह्णन्ति । भूम्याम् । यस्याम् । यज्ञम् । तन्वते । विश्वऽकर्माण: । यस्याम् । मीयन्ते । स्वरव: । पृथिव्याम् । ऊर्ध्वा: । शुक्रा: । आऽहुत्या: । पुरस्तात् । सा । न: । भूमि: । वर्धयत् । वर्धमाना ॥१.१३॥