atharvaveda/11/3/7

श्या॒ममयो॑ऽस्य मां॒सानि॒ लोहि॑तमस्य॒ लोहि॑तम् ॥

श्या॒मम् । अय॑: । अ॒स्य॒ । मां॒सानि॑ । लोहि॑तम् । अ॒स्य॒ । लोहि॑तम् ॥३.७॥

ऋषिः - अथर्वा

देवता - बार्हस्पत्यौदनः

छन्दः - प्राजापत्यानुष्टुप्

स्वरः - ओदन सूक्त

स्वर सहित मन्त्र

श्या॒ममयो॑ऽस्य मां॒सानि॒ लोहि॑तमस्य॒ लोहि॑तम् ॥

स्वर सहित पद पाठ

श्या॒मम् । अय॑: । अ॒स्य॒ । मां॒सानि॑ । लोहि॑तम् । अ॒स्य॒ । लोहि॑तम् ॥३.७॥


स्वर रहित मन्त्र

श्याममयोऽस्य मांसानि लोहितमस्य लोहितम् ॥


स्वर रहित पद पाठ

श्यामम् । अय: । अस्य । मांसानि । लोहितम् । अस्य । लोहितम् ॥३.७॥